B 154-1 Śrīmatottaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 154/1
Title: Śrīmatottaratantra
Dimensions: 31 x 9.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/218
Remarks: continuation from B 153/18
Reel No. B 154-1 Inventory No. 68849
Title Śrīmatottarataṃtra
Subject Śaiva Tantra
Language Sanskrit
Text Features One scattered folio from unknown Tantra.
Reference SSP, p. 151b, no. 5649
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 31.0 x 9.5 cm
Folios 1
Lines per Folio 8
Foliation figure 29 is written in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/218
Manuscript Features
Excerpts
«Complete Transcript:»
❖ bhir dvir abhyāsaṃ viṃśam ekū(!)na saṃkhyayā |
trāsani(!) ditayaṃ caiva padaṃ viṃśa⟨m⟩kaṃ bhaved ||
bhrāmaṇī yugmakaṃ caiva viṃśatyai(!)kādhikaṃ priye |
vidrāvaṇī dvirabhyāsāt dvāviṃśat samudāhṛtaṃ |
kṣobhaṇīti dvir abhyāsaṃ viṃsat tṛtayam uttamaṃ |
māraṇīti dvikaṃ caiva viṃśacatvārisaṃkhyayā |
saṃjīvanīpade dve tu paṃcaviṃśa(!)makaṃ bhavet |
hiriyugmaṃ smṛtaṃ bhadre saḍviṃśakam udāhṛtaṃ |
geriyugmaṃ tathaivoktaṃ saptaviṃśatimaṃ vadaṃ(!) |
dyūri caiva dvirabhyāsād aṣṭāviṃśaṃ varānane |
ghuruleti tathāpy evaṃ ekva(!)natrīśam udāhṛtaṃ |
namo mātṛgaṇā ete padaṃ triṃśamakaṃ(!) bhavet |
namo namaḥ aiṃ vicce svāhā | triṃśam ekāntarapadān samastapadasaṃyogāt parimāṇaṃ śatād va ca kha(!)ḍasya varṇasaṃkhyā vadāmy aham |
śatam ekaṃ varārohe paṃcaviṃśadhikaṃ priye |
sarvaikatrapramāṇena vrarṇa(!)saṃkhyā(!) vadāmy aham |
śatacatvārisaṃkhyāyā aṣṭādhikasamādhikaṃ |
padabhedas tu vidyāyā jñātavyaṃ sādhakena tu |
prayatnena varārohe taṃtrāmnāyaprapālakaḥ |
varṇabhedena ⟨jñāta⟩ jñātavyā deśikena varānane |
sakṛd uccāritā vidyā samayajñp bhavaty asau |
paṃcapraṇavamūccāryā ādyaṃtā parameśvari || ||
paṃcapraṇavamuddharaṃ †magākatadv↠|| ⟪...⟫- (fol. 29v)
Microfilm Details
Reel No. B 154/11
Date of Filming 05-11-1971
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks text on exp. 3
Catalogued by MS
Date 19-08-2008
Bibliography